Search

ऋण मोचक मङ्गल स्तोत्रम् (Rin Mochan Mangal Stotram)

  • Share this:

Rin Mochan Mangal Stotram Mantra and Meaning (मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः). iBiranchi Team has portrayed the most powerful Rin Mochan Mangal Stotram Mantra lyrics in Hindi and English. I pray that reciting this Vayam Rashtre mantra may bring you blessings.

 

Rin Mochan Mangal Stotram Mantra In Hindi

श्री मङ्गलाय नमः ॥
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥1॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥2॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥3॥

एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥4॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥5॥

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥6॥

अङ्गारक महाभाग भगवन्भक्तवत्सल ।
त्वां नमामि ममाशेषमृणमाशु विनाशय ॥7॥

ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥8॥

अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् ॥9॥

विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥10॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ॥11॥

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥12॥

॥ इति श्री ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम् ॥

 

Rin Mochan Mangal Stotram Mantra In English

Mangalo Bhumi-putra-sh-ch Rin-hartaa Dhan-pradah ।
Sthir-aasano Mahaa-kayah Sarva-karma-virodhakah ॥ 1 ॥

Lohito Lohi-taaksha-sh-ch Saama-gaanam Kripa-karah ।
Dharaat-majah Kujo Bhaumo Bhootido Bhoomi-nandanah ॥ 2 ॥

Angaarako Yamash-chaiv Sarva-rogaa-pahaarakah ।
Vrush-teh Kartaa-paharta Ch Sarva-kaama-phala-pradah ॥ 3 ॥

Etaani Kuj-naamani Nityam-yah shrad-dhayaa Pathet ।
Rinam Na Jaaite Tasya Dhanam Shighraa-mavaapnu-yaat ॥ 4 ॥

Dharani-garbha-sambhutam Vidyut-kaanti-sama-prabham ।
Kumaram Shakti-hastama Cha Mangalam Prana-maamaya-ham ॥ 5 ॥

Stotra-mangaara-kasyai-tat-patha-niyam Sada Nribhih ।
Na Teshaam Bhaumja Pidaa Swalpaapi-Bhaviti Kwachit ॥ 6 ॥

Angarak Mahaa-bhaag Bhagavan-bhakta-vatsal ।
Tavaam Namaami Mamaa-shesha-mrina-maashu Vinaa-shaya ॥ 7 ॥

Rina-rogaadi-dari-drayam Ye Chaanye Ha-yapa-mritya-vah ।
Bhayak-lesha-manas-taapaa Nash-yantu Mam Sarvadaa ॥ 8 ॥

Ati-vakra Duraa-raar-dhya Bhoga-mukta Jitaat-manaha ।
Tushto Dadaasi Saam-raaj-yam Rushto Harasi Tata-akh-shanaat ॥ 9 ॥

Virinichi-shkra-vishnu-naam Manushya-naam Tu Ka Kathaa ।
Ten Tvam Sarva sattvena Grah-raajo Mahaa-balah ॥ 10 ॥

Putraan-dehi Dhanam Dehi Tvaamasmi Sharanam Gatah ।
Rina-daarid-raya-duhkhen Shatroo-naam Ch Bhayaat-tatah ॥ 11 ॥

Ebhir-dvaa-dasha-bhih Shlokairya yah-Stauti Ch Dharaasutam ।
Mahatim Shriya-mapnoti Haya-paro Dhanado Yuva ॥ 12 ॥

॥ Iti Shri Rin-mochak Mangal-strotam Sampurnam ॥

Meaning: Rin Mochan Mangal Stotram..

 

 

Found any Errors in the lyrics? Please report it in the Contact Section with the correct lyrics!


We sincerely hope this post was helpful to you. If so please share it with your family and friends on social media.

For all kinds of lyrics and videos of Songs, Bhajans, & Rhymes please visit iBiranchi.com.

MD Ayan

MD Ayan